महाभारतः
mahābhārataḥ
-
book-16, chapter-1, verse-5
परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः ।
त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः ॥५॥
त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः ॥५॥
5. pariveṣāśca dṛśyante dāruṇāḥ candrasūryayoḥ ,
trivarṇāḥ śyāmarūkṣāntāstathā bhasmāruṇaprabhāḥ.
trivarṇāḥ śyāmarūkṣāntāstathā bhasmāruṇaprabhāḥ.