योगवासिष्ठः
yogavāsiṣṭhaḥ
-
book-7, chapter-61, verse-16
yathāvayavino vṛkṣasya śākhāviṭapaphalapallavapuṣpādyo'vayavāstathā paramārthaghanasyākāśādapyaccharūpasyāvyapadeśyasya pralayamahāpralayanāśodbhedabhāvābhāvasukhaduḥkhajananamaraṇa sākāranirākāratvādayo'vayavāḥ yathaiva cāsāvavayavyanāśo'vyapadeśyaśca tathaiva ta iti ।
।
16 ।
।
।
16 ।
।
yathāvayavino vṛkṣasya śākhāviṭapaphalapallavapuṣpādyo'vayavāstathā
paramārthaghanasyākāśādapyaccharūpasyāvyapadeśyasya
pralayamahāpralayanāśodbhedabhāvābhāvasukhaduḥkhajananamaraṇa sākāranirākāratvādayo'vayavāḥ
yathaiva cāsāvavayavyanāśo'vyapadeśyaśca tathaiva ta iti 16
paramārthaghanasyākāśādapyaccharūpasyāvyapadeśyasya
pralayamahāpralayanāśodbhedabhāvābhāvasukhaduḥkhajananamaraṇa sākāranirākāratvādayo'vayavāḥ
yathaiva cāsāvavayavyanāśo'vyapadeśyaśca tathaiva ta iti 16
16.
The Sanskrit text of Yoga Vasistha Verse 7.61.16 is contained in the book Book by . This book is not available online so in order to read the full text and translation you should buy the book: