रामोपाख्यान
rāmopākhyāna
जनमेजय उवाच ।
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥१॥
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥१॥
1. janamejaya uvāca ,
evaṁ hṛtāyāṁ kṛṣṇāyāṁ prāpya kleśamanuttamam ,
ata ūrdhvaṁ naravyāghrāḥ kimakurvata pāṇḍavāḥ.
evaṁ hṛtāyāṁ kṛṣṇāyāṁ prāpya kleśamanuttamam ,
ata ūrdhvaṁ naravyāghrāḥ kimakurvata pāṇḍavāḥ.
1.
janamejaya uvāca evam hṛtāyām kṛṣṇāyām prāpya kleśam
anuttamam ataḥ ūrdhvam naravyāghrāḥ kim akurvata pāṇḍavāḥ
anuttamam ataḥ ūrdhvam naravyāghrāḥ kim akurvata pāṇḍavāḥ
1.
Janamejaya said: 'After Kṛṣṇā (Draupadī) had been abducted in this manner, and having endured unparalleled distress, what did the Pāṇḍavas, those foremost of men, do thereafter?'
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना ॥१॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना ॥१॥
1. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
prajānāmanukampārthaṁ gītaṁ rājñā vicakhnunā.
atrāpyudāharantīmamitihāsaṁ purātanam ,
prajānāmanukampārthaṁ gītaṁ rājñā vicakhnunā.
वैशंपायन उवाच ।
एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् ।
आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः ॥२॥
एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् ।
आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः ॥२॥
2. vaiśaṁpāyana uvāca ,
evaṁ kṛṣṇāṁ mokṣayitvā vinirjitya jayadratham ,
āsāṁ cakre munigaṇairdharmarājo yudhiṣṭhiraḥ.
evaṁ kṛṣṇāṁ mokṣayitvā vinirjitya jayadratham ,
āsāṁ cakre munigaṇairdharmarājo yudhiṣṭhiraḥ.
2.
vaiśaṃpāyana uvāca evaṃ kṛṣṇām mokṣayitvā vinirjitya
jayadratham āsām cakre muni-gaṇaiḥ dharma-rājaḥ yudhiṣṭhiraḥ
jayadratham āsām cakre muni-gaṇaiḥ dharma-rājaḥ yudhiṣṭhiraḥ
2.
Vaiśampāyana said: Having thus freed Kṛṣṇā (Draupadī) and thoroughly defeated Jayadratha, Yudhiṣṭhira, the King of natural law (dharma), sat down amidst the groups of sages.
छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम् ।
गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः ॥२॥
गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः ॥२॥
2. chinnasthūṇaṁ vṛṣaṁ dṛṣṭvā virāvaṁ ca gavāṁ bhṛśam ,
gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ.
gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ.
तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् ।
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ॥३॥
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ॥३॥
3. teṣāṁ madhye maharṣīṇāṁ śṛṇvatāmanuśocatām ,
mārkaṇḍeyamidaṁ vākyamabravītpāṇḍunandanaḥ.
mārkaṇḍeyamidaṁ vākyamabravītpāṇḍunandanaḥ.
3.
teṣām madhye maharṣīṇām śṛṇvatām anuśocatām
mārkaṇḍeyam idam vākyam abravīt pāṇḍu-nandanaḥ
mārkaṇḍeyam idam vākyam abravīt pāṇḍu-nandanaḥ
3.
Among those great sages, who were listening and empathizing, Yudhiṣṭhira, the son of Pāṇḍu, spoke this statement to Mārkaṇḍeya.
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् ।
हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता ॥३॥
हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता ॥३॥
3. svasti gobhyo'stu lokeṣu tato nirvacanaṁ kṛtam ,
hiṁsāyāṁ hi pravṛttāyāmāśīreṣānukalpitā.
hiṁsāyāṁ hi pravṛttāyāmāśīreṣānukalpitā.
मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम् ।
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः ॥४॥
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः ॥४॥
4. manye kālaśca balavāndaivaṁ ca vidhinirmitam ,
bhavitavyaṁ ca bhūtānāṁ yasya nāsti vyatikramaḥ.
bhavitavyaṁ ca bhūtānāṁ yasya nāsti vyatikramaḥ.
4.
manye kālaḥ ca balavān daivam ca vidhi-nirmitam
bhavitavyam ca bhūtānām yasya na asti vyatikramaḥ
bhavitavyam ca bhūtānām yasya na asti vyatikramaḥ
4.
I believe that Time is mighty, and so too is destiny (daivam), which is predetermined. Furthermore, for all beings, that which is bound to occur (bhavitavya) cannot be averted.
अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः ।
संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता ॥४॥
संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता ॥४॥
4. avyavasthitamaryādairvimūḍhairnāstikairnaraiḥ ,
saṁśayātmabhiravyaktairhiṁsā samanukīrtitā.
saṁśayātmabhiravyaktairhiṁsā samanukīrtitā.
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् ।
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ॥५॥
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ॥५॥
5. kathaṁ hi patnīmasmākaṁ dharmajñāṁ dharmacāriṇīm ,
saṁspṛśedīdṛśo bhāvaḥ śuciṁ stainyamivānṛtam.
saṁspṛśedīdṛśo bhāvaḥ śuciṁ stainyamivānṛtam.
5.
katham hi patnīm asmākam dharma-jñām dharma-cāriṇīm
saṃspṛśet īdṛśaḥ bhāvaḥ śucim stainyam iva anṛtam
saṃspṛśet īdṛśaḥ bhāvaḥ śucim stainyam iva anṛtam
5.
How indeed could such a disgraceful situation, akin to theft or falsehood, taint our wife, who is pure, understands natural law (dharma), and consistently follows natural law (dharma)?
सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रवीत् ।
कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥५॥
कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥५॥
5. sarvakarmasvahiṁsā hi dharmātmā manurabravīt ,
kāmarāgādvihiṁsanti bahirvedyāṁ paśūnnarāḥ.
kāmarāgādvihiṁsanti bahirvedyāṁ paśūnnarāḥ.
न हि पापं कृतं किंचित्कर्म वा निन्दितं क्वचित् ।
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥६॥
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥६॥
6. na hi pāpaṁ kṛtaṁ kiṁcitkarma vā ninditaṁ kvacit ,
draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān.
draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān.
6.
na hi pāpam kṛtam kiñcit karma vā ninditam kvacit
draupadyā brāhmaṇeṣu eva dharmaḥ sucaritaḥ mahān
draupadyā brāhmaṇeṣu eva dharmaḥ sucaritaḥ mahān
6.
Indeed, no sin or censurable act was ever committed by Draupadī. Rather, her great natural law (dharma) was well-practiced among the Brahmins.
तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता ।
अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥६॥
अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥६॥
6. tasmātpramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā ,
ahiṁsaiva hi sarvebhyo dharmebhyo jyāyasī matā.
ahiṁsaiva hi sarvebhyo dharmebhyo jyāyasī matā.
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः ।
तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् ।
पराजयं च संग्रामे ससहायः समाप्तवान् ॥७॥
तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् ।
पराजयं च संग्रामे ससहायः समाप्तवान् ॥७॥
7. tāṁ jahāra balādrājā mūḍhabuddhirjayadrathaḥ ,
tasyāḥ saṁharaṇātprāptaḥ śirasaḥ keśavāpanam ,
parājayaṁ ca saṁgrāme sasahāyaḥ samāptavān.
tasyāḥ saṁharaṇātprāptaḥ śirasaḥ keśavāpanam ,
parājayaṁ ca saṁgrāme sasahāyaḥ samāptavān.
7.
tām jahāra balāt rājā mūḍhabuddhiḥ
jayadrathaḥ tasyāḥ saṃharaṇāt
prāptaḥ śirasaḥ keśavāpanam parājayam
ca saṃgrāme sasahāyaḥ samāptavān
jayadrathaḥ tasyāḥ saṃharaṇāt
prāptaḥ śirasaḥ keśavāpanam parājayam
ca saṃgrāme sasahāyaḥ samāptavān
7.
King Jayadratha, whose intellect was deluded, forcibly abducted her. Because of her abduction, he suffered the shaving of his head and, along with his allies, experienced defeat in battle.
उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः ।
आचार इत्यनाचाराः कृपणाः फलहेतवः ॥७॥
आचार इत्यनाचाराः कृपणाः फलहेतवः ॥७॥
7. upoṣya saṁśito bhūtvā hitvā vedakṛtāḥ śrutīḥ ,
ācāra ityanācārāḥ kṛpaṇāḥ phalahetavaḥ.
ācāra ityanācārāḥ kṛpaṇāḥ phalahetavaḥ.
प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम् ।
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् ॥८॥
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् ॥८॥
8. pratyāhṛtā tathāsmābhirhatvā tatsaindhavaṁ balam ,
taddāraharaṇaṁ prāptamasmābhiravitarkitam.
taddāraharaṇaṁ prāptamasmābhiravitarkitam.
8.
pratyāhṛtā tathā asmābhiḥ hatvā tat saindhavam
balam tad dāraharaṇam prāptam asmābhiḥ avitarkitam
balam tad dāraharaṇam prāptam asmābhiḥ avitarkitam
8.
Thus, she was brought back by us after we had killed his Saindhava army. This abduction of his wife was an unexpected consequence for us.
यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः ।
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ॥८॥
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ॥८॥
8. yadi yajñāṁśca vṛkṣāṁśca yūpāṁścoddiśya mānavāḥ ,
vṛthā māṁsāni khādanti naiṣa dharmaḥ praśasyate.
vṛthā māṁsāni khādanti naiṣa dharmaḥ praśasyate.
दुःखश्चायं वने वासो मृगयायां च जीविका ।
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ।
ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् ॥९॥
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ।
ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् ॥९॥
9. duḥkhaścāyaṁ vane vāso mṛgayāyāṁ ca jīvikā ,
hiṁsā ca mṛgajātīnāṁ vanaukobhirvanaukasām ,
jñātibhirvipravāsaśca mithyā vyavasitairayam.
hiṁsā ca mṛgajātīnāṁ vanaukobhirvanaukasām ,
jñātibhirvipravāsaśca mithyā vyavasitairayam.
9.
duḥkhaḥ ca ayam vane vāsaḥ mṛgayāyām
ca jīvikā hiṃsā ca mṛgajātīnām
vanaukobhiḥ vanaukasām jñātibhiḥ
vipravāsaḥ ca mithyā vyavasitaiḥ ayam
ca jīvikā hiṃsā ca mṛgajātīnām
vanaukobhiḥ vanaukasām jñātibhiḥ
vipravāsaḥ ca mithyā vyavasitaiḥ ayam
9.
And this dwelling in the forest is painful, as is a livelihood dependent on hunting. There is also the killing of deer by forest dwellers for other forest dwellers, and this exile by our relatives, who are engaged in deceitful actions.
मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् ।
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ॥९॥
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ॥९॥
9. māṁsaṁ madhu surā matsyā āsavaṁ kṛsaraudanam ,
dhūrtaiḥ pravartitaṁ hyetannaitadvedeṣu kalpitam.
dhūrtaiḥ pravartitaṁ hyetannaitadvedeṣu kalpitam.
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः ।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ॥१०॥
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ॥१०॥
10. asti nūnaṁ mayā kaścidalpabhāgyataro naraḥ ,
bhavatā dṛṣṭapūrvo vā śrutapūrvo'pi vā bhavet.
bhavatā dṛṣṭapūrvo vā śrutapūrvo'pi vā bhavet.
10.
asti nūnam mayā kaścit alpa-bhāgyataraḥ naraḥ
bhavatā dṛṣṭapūrvaḥ vā śrutapūrvaḥ api vā bhavet
bhavatā dṛṣṭapūrvaḥ vā śrutapūrvaḥ api vā bhavet
10.
Surely, there is no man more unfortunate than I. Perhaps such a one has been seen or heard of by you before.
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् ।
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ।
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥१०॥
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ।
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥१०॥
10. kāmānmohācca lobhācca laulyametatpravartitam ,
viṣṇumevābhijānanti sarvayajñeṣu brāhmaṇāḥ ,
pāyasaiḥ sumanobhiśca tasyāpi yajanaṁ smṛtam.
viṣṇumevābhijānanti sarvayajñeṣu brāhmaṇāḥ ,
pāyasaiḥ sumanobhiśca tasyāpi yajanaṁ smṛtam.
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ।
यच्चापि किंचित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ।
महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥११॥
यच्चापि किंचित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ।
महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥११॥
11. yajñiyāścaiva ye vṛkṣā vedeṣu parikalpitāḥ ,
yaccāpi kiṁcitkartavyamanyaccokṣaiḥ susaṁskṛtam ,
mahāsattvaiḥ śuddhabhāvaiḥ sarvaṁ devārhameva tat.
yaccāpi kiṁcitkartavyamanyaccokṣaiḥ susaṁskṛtam ,
mahāsattvaiḥ śuddhabhāvaiḥ sarvaṁ devārhameva tat.
युधिष्ठिर उवाच ।
शरीरमापदश्चापि विवदन्त्यविहिंसतः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ॥१२॥
शरीरमापदश्चापि विवदन्त्यविहिंसतः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ॥१२॥
12. yudhiṣṭhira uvāca ,
śarīramāpadaścāpi vivadantyavihiṁsataḥ ,
kathaṁ yātrā śarīrasya nirārambhasya setsyati.
śarīramāpadaścāpi vivadantyavihiṁsataḥ ,
kathaṁ yātrā śarīrasya nirārambhasya setsyati.
भीष्म उवाच ।
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा ।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥१३॥
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा ।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥१३॥
13. bhīṣma uvāca ,
yathā śarīraṁ na glāyenneyānmṛtyuvaśaṁ yathā ,
tathā karmasu varteta samartho dharmamācaret.
yathā śarīraṁ na glāyenneyānmṛtyuvaśaṁ yathā ,
tathā karmasu varteta samartho dharmamācaret.