योगवासिष्ठः
yogavāsiṣṭhaḥ
-
book-7, chapter-195, verse-55
śuddhajñānāmayaikātmā dvaitaikyaparivarjitaḥ ।
manāgapi na jānāmi dvaitaikyakalanākalām ।
।
55 ।
।
manāgapi na jānāmi dvaitaikyakalanākalām ।
।
55 ।
।
śuddhajñānāmayaikātmā dvaitaikyaparivarjitaḥ ,
manāgapi na jānāmi dvaitaikyakalanākalām 55
manāgapi na jānāmi dvaitaikyakalanākalām 55
55.
The Sanskrit text of Yoga Vasistha Verse 7.195.55 is contained in the book Book by . This book is not available online so in order to read the full text and translation you should buy the book: